योगदर्शन - वैदिक समाज जानकारी

Recent post

Home Top Ad

Post Top Ad

Responsive Ads Here

Thursday, 31 October 2019

योगदर्शन

योगदर्शन

योगदर्शन
योगदर्शन

योगदर्शन वीडियो १ - समाधि पाद सूत्र सहित



प्रथम: पाद: - समाधि पाद:

  1. अथ योगानुशासनम्
  2. योगश्चित्तवृत्तिनिरोध:
  3. तदा द्रष्टु: स्वरूपे अवस्थानम्
  4. वृत्तिसारूप्यमितरत्र
  5. वृत्तयः पंचतय्य: क्लिष्टाक्लिष्टा:
  6. प्रमाण विपर्ययविकल्पनिद्रास्मृतयः
  7. प्रत्यक्षानुमानागमा: प्रमाणानि
  8. विपर्ययो मिथ्याज्ञानमतद्रूपप्रतिष्ठम्
  9. शब्दज्ञानानुपाती वस्तुशून्यो विकल्प:
  10. अभावप्रत्ययालम्बनावृत्तिर्निद्रा
  11. अनुभूतविषयासंप्रमोष: स्मृतिः
  12. अभ्यासवैराग्याभ्याम् तन्निरोध:
  13. तत्र स्थितौ यत्नो अभ्यासः
  14. स तु दीर्घकालनैरन्तर्यसत्कारासेवितो दृढ़भूमिः
  15. दृष्टानुश्रविकविषयवितृष्णस्य वशीकारसंज्ञा वैराग्यम्
  16. तत्परं पुरुषख्यातेर्गुणवैतृष्ण्यम्
  17. वितर्कविचारानन्दास्मितारूपानुगमात् संप्रज्ञातः
  18. विरामप्रत्ययाभ्यासपूर्वः संस्कारशेषो अन्यः
  19. भवप्रत्ययो विदेहप्रकृतिलयानाम्
  20. श्रद्धावीर्यस्मृतिसमाधिप्रज्ञापूर्वक इतरेषाम्
  21. तीव्रसंवेगानामासन्नः
  22. मृदुमध्यादिमात्रत्वात् ततो अपि विशेष:
  23. ईश्वरप्रणिधानाद्वा
  24. क्लेशकर्मविपाकाशयैरपरामृष्टः पुरुषविशेष ईश्वर:
  25. तत्र निरतिशयं सर्वज्ञबीजम्
  26. स एष पूर्वेषामपि गुरुः कालेनानवच्छेदात्
  27. तस्य वाचकः प्रणवः
  28. तज्जपस्तदर्थभावनम्
  29. ततः प्रत्यक्चेतनाधिगमो अप्यन्तरायाभावश्च
  30. व्याधिस्त्यानसंशयप्रमादालस्याविरतिभ्रान्तिदर्शनालब्धभूमिकत्वानवस्थितत्वानि चित्तविक्षेपास्ते अन्तरायाः
  31. दुःखदौर्मनस्याङ्गमेजयत्वश्वासप्रश्वासा विक्षेपसहभुवः
  32. तत्प्रतिषेधार्थमेकतत्वाभ्यासः
  33. मैत्रीकरुणामुदितोपेक्षाणां सुखदुःखपुण्यापुण्यविषयाणां भावनातश्चित्तप्रसादनम्
  34. प्रच्छर्दनविधारणाभ्यां वा प्राणस्य
  35. विषयवती वा प्रवृत्तिरुत्पन्ना मनसः स्थितिनिबन्धनी
  36. विशोका वा ज्योतिष्मती
  37. वीतरागविषयं वा चित्तम्
  38. स्वप्ननिद्राज्ञानालम्बनं वा
  39. यथाभिमतध्यानाद्वा
  40. परमाणुपरममहत्त्वान्तो अस्य वशीकार:
  41. क्षीणवृत्तेरभिजातस्येव मणेर्ग्रहीतृग्रहणग्राह्येषु तत्स्थतदञ्जनता समापत्तिः
  42. तत्र शब्दार्थज्ञानविकल्पैः संकीर्णा सवितर्का समापत्तिः
  43. स्मृतिपरिशुद्धौ स्वरूपशून्येवार्थमात्रनिर्भासा निर्वितर्का
  44. एतयैव सविचारा निर्विचारा च सूक्ष्मविषया व्याख्याता
  45. सूक्ष्मविषयत्वं चालिङ्गपर्यवसानम्
  46. ता एव सबीजः समाधिः
  47. निर्विचारवैशारद्ये अध्यात्मप्रसादः
  48. ऋतम्भरा तत्र प्रज्ञा
  49. श्रुतानुमानप्रज्ञाभ्यामन्यविषया विशेषार्थत्वात्
  50. तज्जः संस्कारो अन्यसंस्कारप्रतिबन्धी
  51. तस्यापि निरोधे सर्वनिरोधान्निर्बीजः समाधिः
                 इति समाधिपादः

योगदर्शन वीडियो २- साधन पाद


योगदर्शन वीडियो ३- विभूति पाद



योगदर्शन वीडियो ४ - कैवल्य पाद



No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here